Declension table of ?adhaḥsaṃveśinī

Deva

FeminineSingularDualPlural
Nominativeadhaḥsaṃveśinī adhaḥsaṃveśinyau adhaḥsaṃveśinyaḥ
Vocativeadhaḥsaṃveśini adhaḥsaṃveśinyau adhaḥsaṃveśinyaḥ
Accusativeadhaḥsaṃveśinīm adhaḥsaṃveśinyau adhaḥsaṃveśinīḥ
Instrumentaladhaḥsaṃveśinyā adhaḥsaṃveśinībhyām adhaḥsaṃveśinībhiḥ
Dativeadhaḥsaṃveśinyai adhaḥsaṃveśinībhyām adhaḥsaṃveśinībhyaḥ
Ablativeadhaḥsaṃveśinyāḥ adhaḥsaṃveśinībhyām adhaḥsaṃveśinībhyaḥ
Genitiveadhaḥsaṃveśinyāḥ adhaḥsaṃveśinyoḥ adhaḥsaṃveśinīnām
Locativeadhaḥsaṃveśinyām adhaḥsaṃveśinyoḥ adhaḥsaṃveśinīṣu

Compound adhaḥsaṃveśini - adhaḥsaṃveśinī -

Adverb -adhaḥsaṃveśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria