Declension table of ?adhaḥsaṃveśin

Deva

NeuterSingularDualPlural
Nominativeadhaḥsaṃveśi adhaḥsaṃveśinī adhaḥsaṃveśīni
Vocativeadhaḥsaṃveśin adhaḥsaṃveśi adhaḥsaṃveśinī adhaḥsaṃveśīni
Accusativeadhaḥsaṃveśi adhaḥsaṃveśinī adhaḥsaṃveśīni
Instrumentaladhaḥsaṃveśinā adhaḥsaṃveśibhyām adhaḥsaṃveśibhiḥ
Dativeadhaḥsaṃveśine adhaḥsaṃveśibhyām adhaḥsaṃveśibhyaḥ
Ablativeadhaḥsaṃveśinaḥ adhaḥsaṃveśibhyām adhaḥsaṃveśibhyaḥ
Genitiveadhaḥsaṃveśinaḥ adhaḥsaṃveśinoḥ adhaḥsaṃveśinām
Locativeadhaḥsaṃveśini adhaḥsaṃveśinoḥ adhaḥsaṃveśiṣu

Compound adhaḥsaṃveśi -

Adverb -adhaḥsaṃveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria