Declension table of ?adhaḥsaṃveśin

Deva

MasculineSingularDualPlural
Nominativeadhaḥsaṃveśī adhaḥsaṃveśinau adhaḥsaṃveśinaḥ
Vocativeadhaḥsaṃveśin adhaḥsaṃveśinau adhaḥsaṃveśinaḥ
Accusativeadhaḥsaṃveśinam adhaḥsaṃveśinau adhaḥsaṃveśinaḥ
Instrumentaladhaḥsaṃveśinā adhaḥsaṃveśibhyām adhaḥsaṃveśibhiḥ
Dativeadhaḥsaṃveśine adhaḥsaṃveśibhyām adhaḥsaṃveśibhyaḥ
Ablativeadhaḥsaṃveśinaḥ adhaḥsaṃveśibhyām adhaḥsaṃveśibhyaḥ
Genitiveadhaḥsaṃveśinaḥ adhaḥsaṃveśinoḥ adhaḥsaṃveśinām
Locativeadhaḥsaṃveśini adhaḥsaṃveśinoḥ adhaḥsaṃveśiṣu

Compound adhaḥsaṃveśi -

Adverb -adhaḥsaṃveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria