Declension table of ?adhaḥpuṣpī

Deva

FeminineSingularDualPlural
Nominativeadhaḥpuṣpī adhaḥpuṣpyau adhaḥpuṣpyaḥ
Vocativeadhaḥpuṣpi adhaḥpuṣpyau adhaḥpuṣpyaḥ
Accusativeadhaḥpuṣpīm adhaḥpuṣpyau adhaḥpuṣpīḥ
Instrumentaladhaḥpuṣpyā adhaḥpuṣpībhyām adhaḥpuṣpībhiḥ
Dativeadhaḥpuṣpyai adhaḥpuṣpībhyām adhaḥpuṣpībhyaḥ
Ablativeadhaḥpuṣpyāḥ adhaḥpuṣpībhyām adhaḥpuṣpībhyaḥ
Genitiveadhaḥpuṣpyāḥ adhaḥpuṣpyoḥ adhaḥpuṣpīṇām
Locativeadhaḥpuṣpyām adhaḥpuṣpyoḥ adhaḥpuṣpīṣu

Compound adhaḥpuṣpi - adhaḥpuṣpī -

Adverb -adhaḥpuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria