Declension table of ?adhaḥpadma

Deva

NeuterSingularDualPlural
Nominativeadhaḥpadmam adhaḥpadme adhaḥpadmāni
Vocativeadhaḥpadma adhaḥpadme adhaḥpadmāni
Accusativeadhaḥpadmam adhaḥpadme adhaḥpadmāni
Instrumentaladhaḥpadmena adhaḥpadmābhyām adhaḥpadmaiḥ
Dativeadhaḥpadmāya adhaḥpadmābhyām adhaḥpadmebhyaḥ
Ablativeadhaḥpadmāt adhaḥpadmābhyām adhaḥpadmebhyaḥ
Genitiveadhaḥpadmasya adhaḥpadmayoḥ adhaḥpadmānām
Locativeadhaḥpadme adhaḥpadmayoḥ adhaḥpadmeṣu

Compound adhaḥpadma -

Adverb -adhaḥpadmam -adhaḥpadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria