Declension table of ?adhaḥpāta

Deva

MasculineSingularDualPlural
Nominativeadhaḥpātaḥ adhaḥpātau adhaḥpātāḥ
Vocativeadhaḥpāta adhaḥpātau adhaḥpātāḥ
Accusativeadhaḥpātam adhaḥpātau adhaḥpātān
Instrumentaladhaḥpātena adhaḥpātābhyām adhaḥpātaiḥ adhaḥpātebhiḥ
Dativeadhaḥpātāya adhaḥpātābhyām adhaḥpātebhyaḥ
Ablativeadhaḥpātāt adhaḥpātābhyām adhaḥpātebhyaḥ
Genitiveadhaḥpātasya adhaḥpātayoḥ adhaḥpātānām
Locativeadhaḥpāte adhaḥpātayoḥ adhaḥpāteṣu

Compound adhaḥpāta -

Adverb -adhaḥpātam -adhaḥpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria