Declension table of ?adhaḥkumba

Deva

NeuterSingularDualPlural
Nominativeadhaḥkumbam adhaḥkumbe adhaḥkumbāni
Vocativeadhaḥkumba adhaḥkumbe adhaḥkumbāni
Accusativeadhaḥkumbam adhaḥkumbe adhaḥkumbāni
Instrumentaladhaḥkumbena adhaḥkumbābhyām adhaḥkumbaiḥ
Dativeadhaḥkumbāya adhaḥkumbābhyām adhaḥkumbebhyaḥ
Ablativeadhaḥkumbāt adhaḥkumbābhyām adhaḥkumbebhyaḥ
Genitiveadhaḥkumbasya adhaḥkumbayoḥ adhaḥkumbānām
Locativeadhaḥkumbe adhaḥkumbayoḥ adhaḥkumbeṣu

Compound adhaḥkumba -

Adverb -adhaḥkumbam -adhaḥkumbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria