Declension table of ?adhaḥkumba

Deva

MasculineSingularDualPlural
Nominativeadhaḥkumbaḥ adhaḥkumbau adhaḥkumbāḥ
Vocativeadhaḥkumba adhaḥkumbau adhaḥkumbāḥ
Accusativeadhaḥkumbam adhaḥkumbau adhaḥkumbān
Instrumentaladhaḥkumbena adhaḥkumbābhyām adhaḥkumbaiḥ adhaḥkumbebhiḥ
Dativeadhaḥkumbāya adhaḥkumbābhyām adhaḥkumbebhyaḥ
Ablativeadhaḥkumbāt adhaḥkumbābhyām adhaḥkumbebhyaḥ
Genitiveadhaḥkumbasya adhaḥkumbayoḥ adhaḥkumbānām
Locativeadhaḥkumbe adhaḥkumbayoḥ adhaḥkumbeṣu

Compound adhaḥkumba -

Adverb -adhaḥkumbam -adhaḥkumbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria