Declension table of ?adhaḥkhanana

Deva

NeuterSingularDualPlural
Nominativeadhaḥkhananam adhaḥkhanane adhaḥkhananāni
Vocativeadhaḥkhanana adhaḥkhanane adhaḥkhananāni
Accusativeadhaḥkhananam adhaḥkhanane adhaḥkhananāni
Instrumentaladhaḥkhananena adhaḥkhananābhyām adhaḥkhananaiḥ
Dativeadhaḥkhananāya adhaḥkhananābhyām adhaḥkhananebhyaḥ
Ablativeadhaḥkhananāt adhaḥkhananābhyām adhaḥkhananebhyaḥ
Genitiveadhaḥkhananasya adhaḥkhananayoḥ adhaḥkhananānām
Locativeadhaḥkhanane adhaḥkhananayoḥ adhaḥkhananeṣu

Compound adhaḥkhanana -

Adverb -adhaḥkhananam -adhaḥkhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria