Declension table of ?adhaḥkhātā

Deva

FeminineSingularDualPlural
Nominativeadhaḥkhātā adhaḥkhāte adhaḥkhātāḥ
Vocativeadhaḥkhāte adhaḥkhāte adhaḥkhātāḥ
Accusativeadhaḥkhātām adhaḥkhāte adhaḥkhātāḥ
Instrumentaladhaḥkhātayā adhaḥkhātābhyām adhaḥkhātābhiḥ
Dativeadhaḥkhātāyai adhaḥkhātābhyām adhaḥkhātābhyaḥ
Ablativeadhaḥkhātāyāḥ adhaḥkhātābhyām adhaḥkhātābhyaḥ
Genitiveadhaḥkhātāyāḥ adhaḥkhātayoḥ adhaḥkhātānām
Locativeadhaḥkhātāyām adhaḥkhātayoḥ adhaḥkhātāsu

Adverb -adhaḥkhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria