Declension table of ?adhaḥkhāta

Deva

NeuterSingularDualPlural
Nominativeadhaḥkhātam adhaḥkhāte adhaḥkhātāni
Vocativeadhaḥkhāta adhaḥkhāte adhaḥkhātāni
Accusativeadhaḥkhātam adhaḥkhāte adhaḥkhātāni
Instrumentaladhaḥkhātena adhaḥkhātābhyām adhaḥkhātaiḥ
Dativeadhaḥkhātāya adhaḥkhātābhyām adhaḥkhātebhyaḥ
Ablativeadhaḥkhātāt adhaḥkhātābhyām adhaḥkhātebhyaḥ
Genitiveadhaḥkhātasya adhaḥkhātayoḥ adhaḥkhātānām
Locativeadhaḥkhāte adhaḥkhātayoḥ adhaḥkhāteṣu

Compound adhaḥkhāta -

Adverb -adhaḥkhātam -adhaḥkhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria