Declension table of ?adhaḥkāya

Deva

MasculineSingularDualPlural
Nominativeadhaḥkāyaḥ adhaḥkāyau adhaḥkāyāḥ
Vocativeadhaḥkāya adhaḥkāyau adhaḥkāyāḥ
Accusativeadhaḥkāyam adhaḥkāyau adhaḥkāyān
Instrumentaladhaḥkāyena adhaḥkāyābhyām adhaḥkāyaiḥ adhaḥkāyebhiḥ
Dativeadhaḥkāyāya adhaḥkāyābhyām adhaḥkāyebhyaḥ
Ablativeadhaḥkāyāt adhaḥkāyābhyām adhaḥkāyebhyaḥ
Genitiveadhaḥkāyasya adhaḥkāyayoḥ adhaḥkāyānām
Locativeadhaḥkāye adhaḥkāyayoḥ adhaḥkāyeṣu

Compound adhaḥkāya -

Adverb -adhaḥkāyam -adhaḥkāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria