Declension table of ?adhaḥkṛtā

Deva

FeminineSingularDualPlural
Nominativeadhaḥkṛtā adhaḥkṛte adhaḥkṛtāḥ
Vocativeadhaḥkṛte adhaḥkṛte adhaḥkṛtāḥ
Accusativeadhaḥkṛtām adhaḥkṛte adhaḥkṛtāḥ
Instrumentaladhaḥkṛtayā adhaḥkṛtābhyām adhaḥkṛtābhiḥ
Dativeadhaḥkṛtāyai adhaḥkṛtābhyām adhaḥkṛtābhyaḥ
Ablativeadhaḥkṛtāyāḥ adhaḥkṛtābhyām adhaḥkṛtābhyaḥ
Genitiveadhaḥkṛtāyāḥ adhaḥkṛtayoḥ adhaḥkṛtānām
Locativeadhaḥkṛtāyām adhaḥkṛtayoḥ adhaḥkṛtāsu

Adverb -adhaḥkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria