Declension table of ?adhṛti

Deva

NeuterSingularDualPlural
Nominativeadhṛti adhṛtinī adhṛtīni
Vocativeadhṛti adhṛtinī adhṛtīni
Accusativeadhṛti adhṛtinī adhṛtīni
Instrumentaladhṛtinā adhṛtibhyām adhṛtibhiḥ
Dativeadhṛtine adhṛtibhyām adhṛtibhyaḥ
Ablativeadhṛtinaḥ adhṛtibhyām adhṛtibhyaḥ
Genitiveadhṛtinaḥ adhṛtinoḥ adhṛtīnām
Locativeadhṛtini adhṛtinoḥ adhṛtiṣu

Compound adhṛti -

Adverb -adhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria