Declension table of ?adeśastha

Deva

MasculineSingularDualPlural
Nominativeadeśasthaḥ adeśasthau adeśasthāḥ
Vocativeadeśastha adeśasthau adeśasthāḥ
Accusativeadeśastham adeśasthau adeśasthān
Instrumentaladeśasthena adeśasthābhyām adeśasthaiḥ adeśasthebhiḥ
Dativeadeśasthāya adeśasthābhyām adeśasthebhyaḥ
Ablativeadeśasthāt adeśasthābhyām adeśasthebhyaḥ
Genitiveadeśasthasya adeśasthayoḥ adeśasthānām
Locativeadeśasthe adeśasthayoḥ adeśastheṣu

Compound adeśastha -

Adverb -adeśastham -adeśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria