Declension table of ?adeyadāna

Deva

NeuterSingularDualPlural
Nominativeadeyadānam adeyadāne adeyadānāni
Vocativeadeyadāna adeyadāne adeyadānāni
Accusativeadeyadānam adeyadāne adeyadānāni
Instrumentaladeyadānena adeyadānābhyām adeyadānaiḥ
Dativeadeyadānāya adeyadānābhyām adeyadānebhyaḥ
Ablativeadeyadānāt adeyadānābhyām adeyadānebhyaḥ
Genitiveadeyadānasya adeyadānayoḥ adeyadānānām
Locativeadeyadāne adeyadānayoḥ adeyadāneṣu

Compound adeyadāna -

Adverb -adeyadānam -adeyadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria