Declension table of ?adevayatā

Deva

FeminineSingularDualPlural
Nominativeadevayatā adevayate adevayatāḥ
Vocativeadevayate adevayate adevayatāḥ
Accusativeadevayatām adevayate adevayatāḥ
Instrumentaladevayatayā adevayatābhyām adevayatābhiḥ
Dativeadevayatāyai adevayatābhyām adevayatābhyaḥ
Ablativeadevayatāyāḥ adevayatābhyām adevayatābhyaḥ
Genitiveadevayatāyāḥ adevayatayoḥ adevayatānām
Locativeadevayatāyām adevayatayoḥ adevayatāsu

Adverb -adevayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria