Declension table of ?adevatra

Deva

MasculineSingularDualPlural
Nominativeadevatraḥ adevatrau adevatrāḥ
Vocativeadevatra adevatrau adevatrāḥ
Accusativeadevatram adevatrau adevatrān
Instrumentaladevatreṇa adevatrābhyām adevatraiḥ adevatrebhiḥ
Dativeadevatrāya adevatrābhyām adevatrebhyaḥ
Ablativeadevatrāt adevatrābhyām adevatrebhyaḥ
Genitiveadevatrasya adevatrayoḥ adevatrāṇām
Locativeadevatre adevatrayoḥ adevatreṣu

Compound adevatra -

Adverb -adevatram -adevatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria