Declension table of ?adevamātṛka

Deva

MasculineSingularDualPlural
Nominativeadevamātṛkaḥ adevamātṛkau adevamātṛkāḥ
Vocativeadevamātṛka adevamātṛkau adevamātṛkāḥ
Accusativeadevamātṛkam adevamātṛkau adevamātṛkān
Instrumentaladevamātṛkeṇa adevamātṛkābhyām adevamātṛkaiḥ adevamātṛkebhiḥ
Dativeadevamātṛkāya adevamātṛkābhyām adevamātṛkebhyaḥ
Ablativeadevamātṛkāt adevamātṛkābhyām adevamātṛkebhyaḥ
Genitiveadevamātṛkasya adevamātṛkayoḥ adevamātṛkāṇām
Locativeadevamātṛke adevamātṛkayoḥ adevamātṛkeṣu

Compound adevamātṛka -

Adverb -adevamātṛkam -adevamātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria