Declension table of ?addhyālohakarṇā

Deva

FeminineSingularDualPlural
Nominativeaddhyālohakarṇā addhyālohakarṇe addhyālohakarṇāḥ
Vocativeaddhyālohakarṇe addhyālohakarṇe addhyālohakarṇāḥ
Accusativeaddhyālohakarṇām addhyālohakarṇe addhyālohakarṇāḥ
Instrumentaladdhyālohakarṇayā addhyālohakarṇābhyām addhyālohakarṇābhiḥ
Dativeaddhyālohakarṇāyai addhyālohakarṇābhyām addhyālohakarṇābhyaḥ
Ablativeaddhyālohakarṇāyāḥ addhyālohakarṇābhyām addhyālohakarṇābhyaḥ
Genitiveaddhyālohakarṇāyāḥ addhyālohakarṇayoḥ addhyālohakarṇānām
Locativeaddhyālohakarṇāyām addhyālohakarṇayoḥ addhyālohakarṇāsu

Adverb -addhyālohakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria