Declension table of ?addhyālohakarṇa

Deva

MasculineSingularDualPlural
Nominativeaddhyālohakarṇaḥ addhyālohakarṇau addhyālohakarṇāḥ
Vocativeaddhyālohakarṇa addhyālohakarṇau addhyālohakarṇāḥ
Accusativeaddhyālohakarṇam addhyālohakarṇau addhyālohakarṇān
Instrumentaladdhyālohakarṇena addhyālohakarṇābhyām addhyālohakarṇaiḥ addhyālohakarṇebhiḥ
Dativeaddhyālohakarṇāya addhyālohakarṇābhyām addhyālohakarṇebhyaḥ
Ablativeaddhyālohakarṇāt addhyālohakarṇābhyām addhyālohakarṇebhyaḥ
Genitiveaddhyālohakarṇasya addhyālohakarṇayoḥ addhyālohakarṇānām
Locativeaddhyālohakarṇe addhyālohakarṇayoḥ addhyālohakarṇeṣu

Compound addhyālohakarṇa -

Adverb -addhyālohakarṇam -addhyālohakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria