Declension table of ?addhātamā

Deva

FeminineSingularDualPlural
Nominativeaddhātamā addhātame addhātamāḥ
Vocativeaddhātame addhātame addhātamāḥ
Accusativeaddhātamām addhātame addhātamāḥ
Instrumentaladdhātamayā addhātamābhyām addhātamābhiḥ
Dativeaddhātamāyai addhātamābhyām addhātamābhyaḥ
Ablativeaddhātamāyāḥ addhātamābhyām addhātamābhyaḥ
Genitiveaddhātamāyāḥ addhātamayoḥ addhātamānām
Locativeaddhātamāyām addhātamayoḥ addhātamāsu

Adverb -addhātamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria