Declension table of ?addhābodheya

Deva

MasculineSingularDualPlural
Nominativeaddhābodheyaḥ addhābodheyau addhābodheyāḥ
Vocativeaddhābodheya addhābodheyau addhābodheyāḥ
Accusativeaddhābodheyam addhābodheyau addhābodheyān
Instrumentaladdhābodheyena addhābodheyābhyām addhābodheyaiḥ addhābodheyebhiḥ
Dativeaddhābodheyāya addhābodheyābhyām addhābodheyebhyaḥ
Ablativeaddhābodheyāt addhābodheyābhyām addhābodheyebhyaḥ
Genitiveaddhābodheyasya addhābodheyayoḥ addhābodheyānām
Locativeaddhābodheye addhābodheyayoḥ addhābodheyeṣu

Compound addhābodheya -

Adverb -addhābodheyam -addhābodheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria