Declension table of ?adbhutopamā

Deva

FeminineSingularDualPlural
Nominativeadbhutopamā adbhutopame adbhutopamāḥ
Vocativeadbhutopame adbhutopame adbhutopamāḥ
Accusativeadbhutopamām adbhutopame adbhutopamāḥ
Instrumentaladbhutopamayā adbhutopamābhyām adbhutopamābhiḥ
Dativeadbhutopamāyai adbhutopamābhyām adbhutopamābhyaḥ
Ablativeadbhutopamāyāḥ adbhutopamābhyām adbhutopamābhyaḥ
Genitiveadbhutopamāyāḥ adbhutopamayoḥ adbhutopamānām
Locativeadbhutopamāyām adbhutopamayoḥ adbhutopamāsu

Adverb -adbhutopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria