Declension table of ?adbhutopama

Deva

NeuterSingularDualPlural
Nominativeadbhutopamam adbhutopame adbhutopamāni
Vocativeadbhutopama adbhutopame adbhutopamāni
Accusativeadbhutopamam adbhutopame adbhutopamāni
Instrumentaladbhutopamena adbhutopamābhyām adbhutopamaiḥ
Dativeadbhutopamāya adbhutopamābhyām adbhutopamebhyaḥ
Ablativeadbhutopamāt adbhutopamābhyām adbhutopamebhyaḥ
Genitiveadbhutopamasya adbhutopamayoḥ adbhutopamānām
Locativeadbhutopame adbhutopamayoḥ adbhutopameṣu

Compound adbhutopama -

Adverb -adbhutopamam -adbhutopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria