Declension table of ?adbhutopama

Deva

MasculineSingularDualPlural
Nominativeadbhutopamaḥ adbhutopamau adbhutopamāḥ
Vocativeadbhutopama adbhutopamau adbhutopamāḥ
Accusativeadbhutopamam adbhutopamau adbhutopamān
Instrumentaladbhutopamena adbhutopamābhyām adbhutopamaiḥ adbhutopamebhiḥ
Dativeadbhutopamāya adbhutopamābhyām adbhutopamebhyaḥ
Ablativeadbhutopamāt adbhutopamābhyām adbhutopamebhyaḥ
Genitiveadbhutopamasya adbhutopamayoḥ adbhutopamānām
Locativeadbhutopame adbhutopamayoḥ adbhutopameṣu

Compound adbhutopama -

Adverb -adbhutopamam -adbhutopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria