Declension table of ?adbhutatva

Deva

NeuterSingularDualPlural
Nominativeadbhutatvam adbhutatve adbhutatvāni
Vocativeadbhutatva adbhutatve adbhutatvāni
Accusativeadbhutatvam adbhutatve adbhutatvāni
Instrumentaladbhutatvena adbhutatvābhyām adbhutatvaiḥ
Dativeadbhutatvāya adbhutatvābhyām adbhutatvebhyaḥ
Ablativeadbhutatvāt adbhutatvābhyām adbhutatvebhyaḥ
Genitiveadbhutatvasya adbhutatvayoḥ adbhutatvānām
Locativeadbhutatve adbhutatvayoḥ adbhutatveṣu

Compound adbhutatva -

Adverb -adbhutatvam -adbhutatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria