Declension table of ?adbhutatama

Deva

NeuterSingularDualPlural
Nominativeadbhutatamam adbhutatame adbhutatamāni
Vocativeadbhutatama adbhutatame adbhutatamāni
Accusativeadbhutatamam adbhutatame adbhutatamāni
Instrumentaladbhutatamena adbhutatamābhyām adbhutatamaiḥ
Dativeadbhutatamāya adbhutatamābhyām adbhutatamebhyaḥ
Ablativeadbhutatamāt adbhutatamābhyām adbhutatamebhyaḥ
Genitiveadbhutatamasya adbhutatamayoḥ adbhutatamānām
Locativeadbhutatame adbhutatamayoḥ adbhutatameṣu

Compound adbhutatama -

Adverb -adbhutatamam -adbhutatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria