Declension table of ?adbhutasaṅkāśa

Deva

NeuterSingularDualPlural
Nominativeadbhutasaṅkāśam adbhutasaṅkāśe adbhutasaṅkāśāni
Vocativeadbhutasaṅkāśa adbhutasaṅkāśe adbhutasaṅkāśāni
Accusativeadbhutasaṅkāśam adbhutasaṅkāśe adbhutasaṅkāśāni
Instrumentaladbhutasaṅkāśena adbhutasaṅkāśābhyām adbhutasaṅkāśaiḥ
Dativeadbhutasaṅkāśāya adbhutasaṅkāśābhyām adbhutasaṅkāśebhyaḥ
Ablativeadbhutasaṅkāśāt adbhutasaṅkāśābhyām adbhutasaṅkāśebhyaḥ
Genitiveadbhutasaṅkāśasya adbhutasaṅkāśayoḥ adbhutasaṅkāśānām
Locativeadbhutasaṅkāśe adbhutasaṅkāśayoḥ adbhutasaṅkāśeṣu

Compound adbhutasaṅkāśa -

Adverb -adbhutasaṅkāśam -adbhutasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria