Declension table of ?adbhutasaṅkāśa

Deva

MasculineSingularDualPlural
Nominativeadbhutasaṅkāśaḥ adbhutasaṅkāśau adbhutasaṅkāśāḥ
Vocativeadbhutasaṅkāśa adbhutasaṅkāśau adbhutasaṅkāśāḥ
Accusativeadbhutasaṅkāśam adbhutasaṅkāśau adbhutasaṅkāśān
Instrumentaladbhutasaṅkāśena adbhutasaṅkāśābhyām adbhutasaṅkāśaiḥ adbhutasaṅkāśebhiḥ
Dativeadbhutasaṅkāśāya adbhutasaṅkāśābhyām adbhutasaṅkāśebhyaḥ
Ablativeadbhutasaṅkāśāt adbhutasaṅkāśābhyām adbhutasaṅkāśebhyaḥ
Genitiveadbhutasaṅkāśasya adbhutasaṅkāśayoḥ adbhutasaṅkāśānām
Locativeadbhutasaṅkāśe adbhutasaṅkāśayoḥ adbhutasaṅkāśeṣu

Compound adbhutasaṅkāśa -

Adverb -adbhutasaṅkāśam -adbhutasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria