Declension table of ?adbhutarasa

Deva

MasculineSingularDualPlural
Nominativeadbhutarasaḥ adbhutarasau adbhutarasāḥ
Vocativeadbhutarasa adbhutarasau adbhutarasāḥ
Accusativeadbhutarasam adbhutarasau adbhutarasān
Instrumentaladbhutarasena adbhutarasābhyām adbhutarasaiḥ adbhutarasebhiḥ
Dativeadbhutarasāya adbhutarasābhyām adbhutarasebhyaḥ
Ablativeadbhutarasāt adbhutarasābhyām adbhutarasebhyaḥ
Genitiveadbhutarasasya adbhutarasayoḥ adbhutarasānām
Locativeadbhutarase adbhutarasayoḥ adbhutaraseṣu

Compound adbhutarasa -

Adverb -adbhutarasam -adbhutarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria