Declension table of ?adbhutakarman

Deva

NeuterSingularDualPlural
Nominativeadbhutakarma adbhutakarmaṇī adbhutakarmāṇi
Vocativeadbhutakarman adbhutakarma adbhutakarmaṇī adbhutakarmāṇi
Accusativeadbhutakarma adbhutakarmaṇī adbhutakarmāṇi
Instrumentaladbhutakarmaṇā adbhutakarmabhyām adbhutakarmabhiḥ
Dativeadbhutakarmaṇe adbhutakarmabhyām adbhutakarmabhyaḥ
Ablativeadbhutakarmaṇaḥ adbhutakarmabhyām adbhutakarmabhyaḥ
Genitiveadbhutakarmaṇaḥ adbhutakarmaṇoḥ adbhutakarmaṇām
Locativeadbhutakarmaṇi adbhutakarmaṇoḥ adbhutakarmasu

Compound adbhutakarma -

Adverb -adbhutakarma -adbhutakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria