Declension table of ?adbhutakarman

Deva

MasculineSingularDualPlural
Nominativeadbhutakarmā adbhutakarmāṇau adbhutakarmāṇaḥ
Vocativeadbhutakarman adbhutakarmāṇau adbhutakarmāṇaḥ
Accusativeadbhutakarmāṇam adbhutakarmāṇau adbhutakarmaṇaḥ
Instrumentaladbhutakarmaṇā adbhutakarmabhyām adbhutakarmabhiḥ
Dativeadbhutakarmaṇe adbhutakarmabhyām adbhutakarmabhyaḥ
Ablativeadbhutakarmaṇaḥ adbhutakarmabhyām adbhutakarmabhyaḥ
Genitiveadbhutakarmaṇaḥ adbhutakarmaṇoḥ adbhutakarmaṇām
Locativeadbhutakarmaṇi adbhutakarmaṇoḥ adbhutakarmasu

Compound adbhutakarma -

Adverb -adbhutakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria