Declension table of ?adbhutagandhā

Deva

FeminineSingularDualPlural
Nominativeadbhutagandhā adbhutagandhe adbhutagandhāḥ
Vocativeadbhutagandhe adbhutagandhe adbhutagandhāḥ
Accusativeadbhutagandhām adbhutagandhe adbhutagandhāḥ
Instrumentaladbhutagandhayā adbhutagandhābhyām adbhutagandhābhiḥ
Dativeadbhutagandhāyai adbhutagandhābhyām adbhutagandhābhyaḥ
Ablativeadbhutagandhāyāḥ adbhutagandhābhyām adbhutagandhābhyaḥ
Genitiveadbhutagandhāyāḥ adbhutagandhayoḥ adbhutagandhānām
Locativeadbhutagandhāyām adbhutagandhayoḥ adbhutagandhāsu

Adverb -adbhutagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria