Declension table of ?adbhutagandha

Deva

NeuterSingularDualPlural
Nominativeadbhutagandham adbhutagandhe adbhutagandhāni
Vocativeadbhutagandha adbhutagandhe adbhutagandhāni
Accusativeadbhutagandham adbhutagandhe adbhutagandhāni
Instrumentaladbhutagandhena adbhutagandhābhyām adbhutagandhaiḥ
Dativeadbhutagandhāya adbhutagandhābhyām adbhutagandhebhyaḥ
Ablativeadbhutagandhāt adbhutagandhābhyām adbhutagandhebhyaḥ
Genitiveadbhutagandhasya adbhutagandhayoḥ adbhutagandhānām
Locativeadbhutagandhe adbhutagandhayoḥ adbhutagandheṣu

Compound adbhutagandha -

Adverb -adbhutagandham -adbhutagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria