Declension table of ?adbhutadharma

Deva

MasculineSingularDualPlural
Nominativeadbhutadharmaḥ adbhutadharmau adbhutadharmāḥ
Vocativeadbhutadharma adbhutadharmau adbhutadharmāḥ
Accusativeadbhutadharmam adbhutadharmau adbhutadharmān
Instrumentaladbhutadharmeṇa adbhutadharmābhyām adbhutadharmaiḥ adbhutadharmebhiḥ
Dativeadbhutadharmāya adbhutadharmābhyām adbhutadharmebhyaḥ
Ablativeadbhutadharmāt adbhutadharmābhyām adbhutadharmebhyaḥ
Genitiveadbhutadharmasya adbhutadharmayoḥ adbhutadharmāṇām
Locativeadbhutadharme adbhutadharmayoḥ adbhutadharmeṣu

Compound adbhutadharma -

Adverb -adbhutadharmam -adbhutadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria