Declension table of ?adbhutadarśanā

Deva

FeminineSingularDualPlural
Nominativeadbhutadarśanā adbhutadarśane adbhutadarśanāḥ
Vocativeadbhutadarśane adbhutadarśane adbhutadarśanāḥ
Accusativeadbhutadarśanām adbhutadarśane adbhutadarśanāḥ
Instrumentaladbhutadarśanayā adbhutadarśanābhyām adbhutadarśanābhiḥ
Dativeadbhutadarśanāyai adbhutadarśanābhyām adbhutadarśanābhyaḥ
Ablativeadbhutadarśanāyāḥ adbhutadarśanābhyām adbhutadarśanābhyaḥ
Genitiveadbhutadarśanāyāḥ adbhutadarśanayoḥ adbhutadarśanānām
Locativeadbhutadarśanāyām adbhutadarśanayoḥ adbhutadarśanāsu

Adverb -adbhutadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria