Declension table of ?adbhutadarśana

Deva

MasculineSingularDualPlural
Nominativeadbhutadarśanaḥ adbhutadarśanau adbhutadarśanāḥ
Vocativeadbhutadarśana adbhutadarśanau adbhutadarśanāḥ
Accusativeadbhutadarśanam adbhutadarśanau adbhutadarśanān
Instrumentaladbhutadarśanena adbhutadarśanābhyām adbhutadarśanaiḥ adbhutadarśanebhiḥ
Dativeadbhutadarśanāya adbhutadarśanābhyām adbhutadarśanebhyaḥ
Ablativeadbhutadarśanāt adbhutadarśanābhyām adbhutadarśanebhyaḥ
Genitiveadbhutadarśanasya adbhutadarśanayoḥ adbhutadarśanānām
Locativeadbhutadarśane adbhutadarśanayoḥ adbhutadarśaneṣu

Compound adbhutadarśana -

Adverb -adbhutadarśanam -adbhutadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria