Declension table of ?adbhutabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeadbhutabrāhmaṇam adbhutabrāhmaṇe adbhutabrāhmaṇāni
Vocativeadbhutabrāhmaṇa adbhutabrāhmaṇe adbhutabrāhmaṇāni
Accusativeadbhutabrāhmaṇam adbhutabrāhmaṇe adbhutabrāhmaṇāni
Instrumentaladbhutabrāhmaṇena adbhutabrāhmaṇābhyām adbhutabrāhmaṇaiḥ
Dativeadbhutabrāhmaṇāya adbhutabrāhmaṇābhyām adbhutabrāhmaṇebhyaḥ
Ablativeadbhutabrāhmaṇāt adbhutabrāhmaṇābhyām adbhutabrāhmaṇebhyaḥ
Genitiveadbhutabrāhmaṇasya adbhutabrāhmaṇayoḥ adbhutabrāhmaṇānām
Locativeadbhutabrāhmaṇe adbhutabrāhmaṇayoḥ adbhutabrāhmaṇeṣu

Compound adbhutabrāhmaṇa -

Adverb -adbhutabrāhmaṇam -adbhutabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria