Declension table of ?adbhutabhīmakarman

Deva

NeuterSingularDualPlural
Nominativeadbhutabhīmakarma adbhutabhīmakarmaṇī adbhutabhīmakarmāṇi
Vocativeadbhutabhīmakarman adbhutabhīmakarma adbhutabhīmakarmaṇī adbhutabhīmakarmāṇi
Accusativeadbhutabhīmakarma adbhutabhīmakarmaṇī adbhutabhīmakarmāṇi
Instrumentaladbhutabhīmakarmaṇā adbhutabhīmakarmabhyām adbhutabhīmakarmabhiḥ
Dativeadbhutabhīmakarmaṇe adbhutabhīmakarmabhyām adbhutabhīmakarmabhyaḥ
Ablativeadbhutabhīmakarmaṇaḥ adbhutabhīmakarmabhyām adbhutabhīmakarmabhyaḥ
Genitiveadbhutabhīmakarmaṇaḥ adbhutabhīmakarmaṇoḥ adbhutabhīmakarmaṇām
Locativeadbhutabhīmakarmaṇi adbhutabhīmakarmaṇoḥ adbhutabhīmakarmasu

Compound adbhutabhīmakarma -

Adverb -adbhutabhīmakarma -adbhutabhīmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria