Declension table of ?adbhutabhīmakarman

Deva

MasculineSingularDualPlural
Nominativeadbhutabhīmakarmā adbhutabhīmakarmāṇau adbhutabhīmakarmāṇaḥ
Vocativeadbhutabhīmakarman adbhutabhīmakarmāṇau adbhutabhīmakarmāṇaḥ
Accusativeadbhutabhīmakarmāṇam adbhutabhīmakarmāṇau adbhutabhīmakarmaṇaḥ
Instrumentaladbhutabhīmakarmaṇā adbhutabhīmakarmabhyām adbhutabhīmakarmabhiḥ
Dativeadbhutabhīmakarmaṇe adbhutabhīmakarmabhyām adbhutabhīmakarmabhyaḥ
Ablativeadbhutabhīmakarmaṇaḥ adbhutabhīmakarmabhyām adbhutabhīmakarmabhyaḥ
Genitiveadbhutabhīmakarmaṇaḥ adbhutabhīmakarmaṇoḥ adbhutabhīmakarmaṇām
Locativeadbhutabhīmakarmaṇi adbhutabhīmakarmaṇoḥ adbhutabhīmakarmasu

Compound adbhutabhīmakarma -

Adverb -adbhutabhīmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria