Declension table of ?adbhutārthā

Deva

FeminineSingularDualPlural
Nominativeadbhutārthā adbhutārthe adbhutārthāḥ
Vocativeadbhutārthe adbhutārthe adbhutārthāḥ
Accusativeadbhutārthām adbhutārthe adbhutārthāḥ
Instrumentaladbhutārthayā adbhutārthābhyām adbhutārthābhiḥ
Dativeadbhutārthāyai adbhutārthābhyām adbhutārthābhyaḥ
Ablativeadbhutārthāyāḥ adbhutārthābhyām adbhutārthābhyaḥ
Genitiveadbhutārthāyāḥ adbhutārthayoḥ adbhutārthānām
Locativeadbhutārthāyām adbhutārthayoḥ adbhutārthāsu

Adverb -adbhutārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria