Declension table of ?adbhutārtha

Deva

NeuterSingularDualPlural
Nominativeadbhutārtham adbhutārthe adbhutārthāni
Vocativeadbhutārtha adbhutārthe adbhutārthāni
Accusativeadbhutārtham adbhutārthe adbhutārthāni
Instrumentaladbhutārthena adbhutārthābhyām adbhutārthaiḥ
Dativeadbhutārthāya adbhutārthābhyām adbhutārthebhyaḥ
Ablativeadbhutārthāt adbhutārthābhyām adbhutārthebhyaḥ
Genitiveadbhutārthasya adbhutārthayoḥ adbhutārthānām
Locativeadbhutārthe adbhutārthayoḥ adbhutārtheṣu

Compound adbhutārtha -

Adverb -adbhutārtham -adbhutārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria