Declension table of ?adbhutārtha

Deva

MasculineSingularDualPlural
Nominativeadbhutārthaḥ adbhutārthau adbhutārthāḥ
Vocativeadbhutārtha adbhutārthau adbhutārthāḥ
Accusativeadbhutārtham adbhutārthau adbhutārthān
Instrumentaladbhutārthena adbhutārthābhyām adbhutārthaiḥ adbhutārthebhiḥ
Dativeadbhutārthāya adbhutārthābhyām adbhutārthebhyaḥ
Ablativeadbhutārthāt adbhutārthābhyām adbhutārthebhyaḥ
Genitiveadbhutārthasya adbhutārthayoḥ adbhutārthānām
Locativeadbhutārthe adbhutārthayoḥ adbhutārtheṣu

Compound adbhutārtha -

Adverb -adbhutārtham -adbhutārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria