Declension table of ?adbhutā

Deva

FeminineSingularDualPlural
Nominativeadbhutā adbhute adbhutāḥ
Vocativeadbhute adbhute adbhutāḥ
Accusativeadbhutām adbhute adbhutāḥ
Instrumentaladbhutayā adbhutābhyām adbhutābhiḥ
Dativeadbhutāyai adbhutābhyām adbhutābhyaḥ
Ablativeadbhutāyāḥ adbhutābhyām adbhutābhyaḥ
Genitiveadbhutāyāḥ adbhutayoḥ adbhutānām
Locativeadbhutāyām adbhutayoḥ adbhutāsu

Adverb -adbhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria