Declension table of ?adaśamāsya

Deva

NeuterSingularDualPlural
Nominativeadaśamāsyam adaśamāsye adaśamāsyāni
Vocativeadaśamāsya adaśamāsye adaśamāsyāni
Accusativeadaśamāsyam adaśamāsye adaśamāsyāni
Instrumentaladaśamāsyena adaśamāsyābhyām adaśamāsyaiḥ
Dativeadaśamāsyāya adaśamāsyābhyām adaśamāsyebhyaḥ
Ablativeadaśamāsyāt adaśamāsyābhyām adaśamāsyebhyaḥ
Genitiveadaśamāsyasya adaśamāsyayoḥ adaśamāsyānām
Locativeadaśamāsye adaśamāsyayoḥ adaśamāsyeṣu

Compound adaśamāsya -

Adverb -adaśamāsyam -adaśamāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria