Declension table of ?adayīya

Deva

NeuterSingularDualPlural
Nominativeadayīyam adayīye adayīyāni
Vocativeadayīya adayīye adayīyāni
Accusativeadayīyam adayīye adayīyāni
Instrumentaladayīyena adayīyābhyām adayīyaiḥ
Dativeadayīyāya adayīyābhyām adayīyebhyaḥ
Ablativeadayīyāt adayīyābhyām adayīyebhyaḥ
Genitiveadayīyasya adayīyayoḥ adayīyānām
Locativeadayīye adayīyayoḥ adayīyeṣu

Compound adayīya -

Adverb -adayīyam -adayīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria