Declension table of ?adayīya

Deva

MasculineSingularDualPlural
Nominativeadayīyaḥ adayīyau adayīyāḥ
Vocativeadayīya adayīyau adayīyāḥ
Accusativeadayīyam adayīyau adayīyān
Instrumentaladayīyena adayīyābhyām adayīyaiḥ adayīyebhiḥ
Dativeadayīyāya adayīyābhyām adayīyebhyaḥ
Ablativeadayīyāt adayīyābhyām adayīyebhyaḥ
Genitiveadayīyasya adayīyayoḥ adayīyānām
Locativeadayīye adayīyayoḥ adayīyeṣu

Compound adayīya -

Adverb -adayīyam -adayīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria