Declension table of ?adattādāyin

Deva

MasculineSingularDualPlural
Nominativeadattādāyī adattādāyinau adattādāyinaḥ
Vocativeadattādāyin adattādāyinau adattādāyinaḥ
Accusativeadattādāyinam adattādāyinau adattādāyinaḥ
Instrumentaladattādāyinā adattādāyibhyām adattādāyibhiḥ
Dativeadattādāyine adattādāyibhyām adattādāyibhyaḥ
Ablativeadattādāyinaḥ adattādāyibhyām adattādāyibhyaḥ
Genitiveadattādāyinaḥ adattādāyinoḥ adattādāyinām
Locativeadattādāyini adattādāyinoḥ adattādāyiṣu

Compound adattādāyi -

Adverb -adattādāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria