Declension table of ?adattā

Deva

FeminineSingularDualPlural
Nominativeadattā adatte adattāḥ
Vocativeadatte adatte adattāḥ
Accusativeadattām adatte adattāḥ
Instrumentaladattayā adattābhyām adattābhiḥ
Dativeadattāyai adattābhyām adattābhyaḥ
Ablativeadattāyāḥ adattābhyām adattābhyaḥ
Genitiveadattāyāḥ adattayoḥ adattānām
Locativeadattāyām adattayoḥ adattāsu

Adverb -adattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria